bhairav kavach - An Overview

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು



 



ऊर्ध्वं पातु विधाता read more च पाताले नन्दको विभुः । 

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page